A 472-28 Kālīkramastuti

Manuscript culture infobox

Filmed in: A 472/28
Title: Kālīkramastuti
Dimensions: 0 x 0 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6010
Remarks:


Reel No. A 472/28

Inventory No. 29457

Title #Kālikramastuti

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State compete

Size ??

Binding Hole(s)

Folios 2

Lines per Page 8

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6010


Manuscript Features

Available fols.: 1 and 2


Excerpts

«Beginning»


❖ śrīḥ ||


aiṃ namas te śivānande nirāstave nirākule |

susambikṣaraṇātīte bhāvābhāvavivarjite ||

susvarūpe ca cidbhūte ciccetarūpabhāvane ||

kulākulajagadbhāse vibhave ca madāpahe ||


jyotīsvarūpape pare śānte nādarūpanirāmaye

vindumadhye gate śū.. bālāgrasatakalpite ||

tejorūpapare vyomni nānākāravyavasthite ||

muktāphalamanākāre kuṭile cārddhacandrike ||


tuṣārakaṇikābhāse dvādaśānte vyavasthite ||

candrabimbanibhākāre kalāṣoḍaśasaṃsthite ||

niddhūmāṅgāre saṅkāse kūṭasthena vyavasthite ||

jalabuddhadasaṃkāse kṣīradhārāpariplute || (fol. 1r1–4)


«End»


vāmam vāmacaritram iśvaram ahaṃ hansasvarūpaṃ tanau

nāvajanmasamudrataraṇe durjñeyarūpam paraṃ |

ākāśamvaramadhyaghoraduritadha(!)mmaikadakṣaṃ mahā

kāruṇyāśayam eva naumi satataṃ vārāṇasībhūpatiṃ ||


sadyojātam ahaṃ haraṃ śubhakaraṃ sarvvaprakārākṛtiṃ

nirbha(!)dam bhava bhedanaṃ guṇanidhiṃ śrīpañcavaktraṃ sūraṃ |

viśvekābharaṇaṃ samastaphaladaṃ jyotiḥsvarūpaṃ śraye

śaktyāliṅgitavigrahaṃ hitakaraṃ vārāṇasī- (fol. 2v6–8)


«Colophon»


iti kramastuti samāptā || || || (fol. 2r5)


Microfilm Details

Reel No. A 472/28

Date of Filming 03-01-1973

Exposures 03-01-1973

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 18-06-2014

Bibliography