A 472-28 Kālīkramastuti
Manuscript culture infobox
Filmed in: A 472/28
Title: Kālīkramastuti
Dimensions: 0 x 0 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6010
Remarks:
Reel No. A 472/28
Inventory No. 29457
Title #Kālikramastuti
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State compete
Size ??
Binding Hole(s)
Folios 2
Lines per Page 8
Foliation figures in the middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6010
Manuscript Features
Available fols.: 1 and 2
Excerpts
«Beginning»
❖ śrīḥ ||
aiṃ namas te śivānande nirāstave nirākule |
susambikṣaraṇātīte bhāvābhāvavivarjite ||
susvarūpe ca cidbhūte ciccetarūpabhāvane ||
kulākulajagadbhāse vibhave ca madāpahe ||
jyotīsvarūpape pare śānte nādarūpanirāmaye
vindumadhye gate śū.. bālāgrasatakalpite ||
tejorūpapare vyomni nānākāravyavasthite ||
muktāphalamanākāre kuṭile cārddhacandrike ||
tuṣārakaṇikābhāse dvādaśānte vyavasthite ||
candrabimbanibhākāre kalāṣoḍaśasaṃsthite ||
niddhūmāṅgāre saṅkāse kūṭasthena vyavasthite ||
jalabuddhadasaṃkāse kṣīradhārāpariplute || (fol. 1r1–4)
«End»
vāmam vāmacaritram iśvaram ahaṃ hansasvarūpaṃ tanau
nāvajanmasamudrataraṇe durjñeyarūpam paraṃ |
ākāśamvaramadhyaghoraduritadha(!)mmaikadakṣaṃ mahā
kāruṇyāśayam eva naumi satataṃ vārāṇasībhūpatiṃ ||
sadyojātam ahaṃ haraṃ śubhakaraṃ sarvvaprakārākṛtiṃ
nirbha(!)dam bhava bhedanaṃ guṇanidhiṃ śrīpañcavaktraṃ sūraṃ |
viśvekābharaṇaṃ samastaphaladaṃ jyotiḥsvarūpaṃ śraye
śaktyāliṅgitavigrahaṃ hitakaraṃ vārāṇasī- (fol. 2v6–8)
«Colophon»
iti kramastuti samāptā || || || (fol. 2r5)
Microfilm Details
Reel No. A 472/28
Date of Filming 03-01-1973
Exposures 03-01-1973
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 18-06-2014
Bibliography